Declension table of ?vikrodha

Deva

NeuterSingularDualPlural
Nominativevikrodham vikrodhe vikrodhāni
Vocativevikrodha vikrodhe vikrodhāni
Accusativevikrodham vikrodhe vikrodhāni
Instrumentalvikrodhena vikrodhābhyām vikrodhaiḥ
Dativevikrodhāya vikrodhābhyām vikrodhebhyaḥ
Ablativevikrodhāt vikrodhābhyām vikrodhebhyaḥ
Genitivevikrodhasya vikrodhayoḥ vikrodhānām
Locativevikrodhe vikrodhayoḥ vikrodheṣu

Compound vikrodha -

Adverb -vikrodham -vikrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria