Declension table of ?vikrīḍā

Deva

FeminineSingularDualPlural
Nominativevikrīḍā vikrīḍe vikrīḍāḥ
Vocativevikrīḍe vikrīḍe vikrīḍāḥ
Accusativevikrīḍām vikrīḍe vikrīḍāḥ
Instrumentalvikrīḍayā vikrīḍābhyām vikrīḍābhiḥ
Dativevikrīḍāyai vikrīḍābhyām vikrīḍābhyaḥ
Ablativevikrīḍāyāḥ vikrīḍābhyām vikrīḍābhyaḥ
Genitivevikrīḍāyāḥ vikrīḍayoḥ vikrīḍānām
Locativevikrīḍāyām vikrīḍayoḥ vikrīḍāsu

Adverb -vikrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria