Declension table of ?vikramasthāna

Deva

NeuterSingularDualPlural
Nominativevikramasthānam vikramasthāne vikramasthānāni
Vocativevikramasthāna vikramasthāne vikramasthānāni
Accusativevikramasthānam vikramasthāne vikramasthānāni
Instrumentalvikramasthānena vikramasthānābhyām vikramasthānaiḥ
Dativevikramasthānāya vikramasthānābhyām vikramasthānebhyaḥ
Ablativevikramasthānāt vikramasthānābhyām vikramasthānebhyaḥ
Genitivevikramasthānasya vikramasthānayoḥ vikramasthānānām
Locativevikramasthāne vikramasthānayoḥ vikramasthāneṣu

Compound vikramasthāna -

Adverb -vikramasthānam -vikramasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria