Declension table of ?vikramanidhi

Deva

MasculineSingularDualPlural
Nominativevikramanidhiḥ vikramanidhī vikramanidhayaḥ
Vocativevikramanidhe vikramanidhī vikramanidhayaḥ
Accusativevikramanidhim vikramanidhī vikramanidhīn
Instrumentalvikramanidhinā vikramanidhibhyām vikramanidhibhiḥ
Dativevikramanidhaye vikramanidhibhyām vikramanidhibhyaḥ
Ablativevikramanidheḥ vikramanidhibhyām vikramanidhibhyaḥ
Genitivevikramanidheḥ vikramanidhyoḥ vikramanidhīnām
Locativevikramanidhau vikramanidhyoḥ vikramanidhiṣu

Compound vikramanidhi -

Adverb -vikramanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria