Declension table of ?vikramalāñchana

Deva

MasculineSingularDualPlural
Nominativevikramalāñchanaḥ vikramalāñchanau vikramalāñchanāḥ
Vocativevikramalāñchana vikramalāñchanau vikramalāñchanāḥ
Accusativevikramalāñchanam vikramalāñchanau vikramalāñchanān
Instrumentalvikramalāñchanena vikramalāñchanābhyām vikramalāñchanaiḥ vikramalāñchanebhiḥ
Dativevikramalāñchanāya vikramalāñchanābhyām vikramalāñchanebhyaḥ
Ablativevikramalāñchanāt vikramalāñchanābhyām vikramalāñchanebhyaḥ
Genitivevikramalāñchanasya vikramalāñchanayoḥ vikramalāñchanānām
Locativevikramalāñchane vikramalāñchanayoḥ vikramalāñchaneṣu

Compound vikramalāñchana -

Adverb -vikramalāñchanam -vikramalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria