Declension table of ?vikrāma

Deva

MasculineSingularDualPlural
Nominativevikrāmaḥ vikrāmau vikrāmāḥ
Vocativevikrāma vikrāmau vikrāmāḥ
Accusativevikrāmam vikrāmau vikrāmān
Instrumentalvikrāmeṇa vikrāmābhyām vikrāmaiḥ vikrāmebhiḥ
Dativevikrāmāya vikrāmābhyām vikrāmebhyaḥ
Ablativevikrāmāt vikrāmābhyām vikrāmebhyaḥ
Genitivevikrāmasya vikrāmayoḥ vikrāmāṇām
Locativevikrāme vikrāmayoḥ vikrāmeṣu

Compound vikrāma -

Adverb -vikrāmam -vikrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria