Declension table of ?vikliṣṭā

Deva

FeminineSingularDualPlural
Nominativevikliṣṭā vikliṣṭe vikliṣṭāḥ
Vocativevikliṣṭe vikliṣṭe vikliṣṭāḥ
Accusativevikliṣṭām vikliṣṭe vikliṣṭāḥ
Instrumentalvikliṣṭayā vikliṣṭābhyām vikliṣṭābhiḥ
Dativevikliṣṭāyai vikliṣṭābhyām vikliṣṭābhyaḥ
Ablativevikliṣṭāyāḥ vikliṣṭābhyām vikliṣṭābhyaḥ
Genitivevikliṣṭāyāḥ vikliṣṭayoḥ vikliṣṭānām
Locativevikliṣṭāyām vikliṣṭayoḥ vikliṣṭāsu

Adverb -vikliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria