Declension table of ?vikhanana

Deva

NeuterSingularDualPlural
Nominativevikhananam vikhanane vikhananāni
Vocativevikhanana vikhanane vikhananāni
Accusativevikhananam vikhanane vikhananāni
Instrumentalvikhananena vikhananābhyām vikhananaiḥ
Dativevikhananāya vikhananābhyām vikhananebhyaḥ
Ablativevikhananāt vikhananābhyām vikhananebhyaḥ
Genitivevikhananasya vikhananayoḥ vikhananānām
Locativevikhanane vikhananayoḥ vikhananeṣu

Compound vikhanana -

Adverb -vikhananam -vikhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria