Declension table of ?vikhaṇḍin

Deva

NeuterSingularDualPlural
Nominativevikhaṇḍi vikhaṇḍinī vikhaṇḍīni
Vocativevikhaṇḍin vikhaṇḍi vikhaṇḍinī vikhaṇḍīni
Accusativevikhaṇḍi vikhaṇḍinī vikhaṇḍīni
Instrumentalvikhaṇḍinā vikhaṇḍibhyām vikhaṇḍibhiḥ
Dativevikhaṇḍine vikhaṇḍibhyām vikhaṇḍibhyaḥ
Ablativevikhaṇḍinaḥ vikhaṇḍibhyām vikhaṇḍibhyaḥ
Genitivevikhaṇḍinaḥ vikhaṇḍinoḥ vikhaṇḍinām
Locativevikhaṇḍini vikhaṇḍinoḥ vikhaṇḍiṣu

Compound vikhaṇḍi -

Adverb -vikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria