Declension table of ?vikavaca

Deva

NeuterSingularDualPlural
Nominativevikavacam vikavace vikavacāni
Vocativevikavaca vikavace vikavacāni
Accusativevikavacam vikavace vikavacāni
Instrumentalvikavacena vikavacābhyām vikavacaiḥ
Dativevikavacāya vikavacābhyām vikavacebhyaḥ
Ablativevikavacāt vikavacābhyām vikavacebhyaḥ
Genitivevikavacasya vikavacayoḥ vikavacānām
Locativevikavace vikavacayoḥ vikavaceṣu

Compound vikavaca -

Adverb -vikavacam -vikavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria