Declension table of ?vikasti

Deva

FeminineSingularDualPlural
Nominativevikastiḥ vikastī vikastayaḥ
Vocativevikaste vikastī vikastayaḥ
Accusativevikastim vikastī vikastīḥ
Instrumentalvikastyā vikastibhyām vikastibhiḥ
Dativevikastyai vikastaye vikastibhyām vikastibhyaḥ
Ablativevikastyāḥ vikasteḥ vikastibhyām vikastibhyaḥ
Genitivevikastyāḥ vikasteḥ vikastyoḥ vikastīnām
Locativevikastyām vikastau vikastyoḥ vikastiṣu

Compound vikasti -

Adverb -vikasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria