Declension table of ?vikasatā

Deva

FeminineSingularDualPlural
Nominativevikasatā vikasate vikasatāḥ
Vocativevikasate vikasate vikasatāḥ
Accusativevikasatām vikasate vikasatāḥ
Instrumentalvikasatayā vikasatābhyām vikasatābhiḥ
Dativevikasatāyai vikasatābhyām vikasatābhyaḥ
Ablativevikasatāyāḥ vikasatābhyām vikasatābhyaḥ
Genitivevikasatāyāḥ vikasatayoḥ vikasatānām
Locativevikasatāyām vikasatayoḥ vikasatāsu

Adverb -vikasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria