Declension table of ?vikarmakṛt

Deva

NeuterSingularDualPlural
Nominativevikarmakṛt vikarmakṛtī vikarmakṛnti
Vocativevikarmakṛt vikarmakṛtī vikarmakṛnti
Accusativevikarmakṛt vikarmakṛtī vikarmakṛnti
Instrumentalvikarmakṛtā vikarmakṛdbhyām vikarmakṛdbhiḥ
Dativevikarmakṛte vikarmakṛdbhyām vikarmakṛdbhyaḥ
Ablativevikarmakṛtaḥ vikarmakṛdbhyām vikarmakṛdbhyaḥ
Genitivevikarmakṛtaḥ vikarmakṛtoḥ vikarmakṛtām
Locativevikarmakṛti vikarmakṛtoḥ vikarmakṛtsu

Compound vikarmakṛt -

Adverb -vikarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria