Declension table of ?vikaraṇī

Deva

FeminineSingularDualPlural
Nominativevikaraṇī vikaraṇyau vikaraṇyaḥ
Vocativevikaraṇi vikaraṇyau vikaraṇyaḥ
Accusativevikaraṇīm vikaraṇyau vikaraṇīḥ
Instrumentalvikaraṇyā vikaraṇībhyām vikaraṇībhiḥ
Dativevikaraṇyai vikaraṇībhyām vikaraṇībhyaḥ
Ablativevikaraṇyāḥ vikaraṇībhyām vikaraṇībhyaḥ
Genitivevikaraṇyāḥ vikaraṇyoḥ vikaraṇīnām
Locativevikaraṇyām vikaraṇyoḥ vikaraṇīṣu

Compound vikaraṇi - vikaraṇī -

Adverb -vikaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria