Declension table of ?vikalpya

Deva

NeuterSingularDualPlural
Nominativevikalpyam vikalpye vikalpyāni
Vocativevikalpya vikalpye vikalpyāni
Accusativevikalpyam vikalpye vikalpyāni
Instrumentalvikalpyena vikalpyābhyām vikalpyaiḥ
Dativevikalpyāya vikalpyābhyām vikalpyebhyaḥ
Ablativevikalpyāt vikalpyābhyām vikalpyebhyaḥ
Genitivevikalpyasya vikalpyayoḥ vikalpyānām
Locativevikalpye vikalpyayoḥ vikalpyeṣu

Compound vikalpya -

Adverb -vikalpyam -vikalpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria