Declension table of ?vikalpāsahā

Deva

FeminineSingularDualPlural
Nominativevikalpāsahā vikalpāsahe vikalpāsahāḥ
Vocativevikalpāsahe vikalpāsahe vikalpāsahāḥ
Accusativevikalpāsahām vikalpāsahe vikalpāsahāḥ
Instrumentalvikalpāsahayā vikalpāsahābhyām vikalpāsahābhiḥ
Dativevikalpāsahāyai vikalpāsahābhyām vikalpāsahābhyaḥ
Ablativevikalpāsahāyāḥ vikalpāsahābhyām vikalpāsahābhyaḥ
Genitivevikalpāsahāyāḥ vikalpāsahayoḥ vikalpāsahānām
Locativevikalpāsahāyām vikalpāsahayoḥ vikalpāsahāsu

Adverb -vikalpāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria