Declension table of ?vikalmaṣa

Deva

MasculineSingularDualPlural
Nominativevikalmaṣaḥ vikalmaṣau vikalmaṣāḥ
Vocativevikalmaṣa vikalmaṣau vikalmaṣāḥ
Accusativevikalmaṣam vikalmaṣau vikalmaṣān
Instrumentalvikalmaṣeṇa vikalmaṣābhyām vikalmaṣaiḥ vikalmaṣebhiḥ
Dativevikalmaṣāya vikalmaṣābhyām vikalmaṣebhyaḥ
Ablativevikalmaṣāt vikalmaṣābhyām vikalmaṣebhyaḥ
Genitivevikalmaṣasya vikalmaṣayoḥ vikalmaṣāṇām
Locativevikalmaṣe vikalmaṣayoḥ vikalmaṣeṣu

Compound vikalmaṣa -

Adverb -vikalmaṣam -vikalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria