Declension table of ?vikalavadha

Deva

MasculineSingularDualPlural
Nominativevikalavadhaḥ vikalavadhau vikalavadhāḥ
Vocativevikalavadha vikalavadhau vikalavadhāḥ
Accusativevikalavadham vikalavadhau vikalavadhān
Instrumentalvikalavadhena vikalavadhābhyām vikalavadhaiḥ vikalavadhebhiḥ
Dativevikalavadhāya vikalavadhābhyām vikalavadhebhyaḥ
Ablativevikalavadhāt vikalavadhābhyām vikalavadhebhyaḥ
Genitivevikalavadhasya vikalavadhayoḥ vikalavadhānām
Locativevikalavadhe vikalavadhayoḥ vikalavadheṣu

Compound vikalavadha -

Adverb -vikalavadham -vikalavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria