Declension table of ?vikacita

Deva

MasculineSingularDualPlural
Nominativevikacitaḥ vikacitau vikacitāḥ
Vocativevikacita vikacitau vikacitāḥ
Accusativevikacitam vikacitau vikacitān
Instrumentalvikacitena vikacitābhyām vikacitaiḥ vikacitebhiḥ
Dativevikacitāya vikacitābhyām vikacitebhyaḥ
Ablativevikacitāt vikacitābhyām vikacitebhyaḥ
Genitivevikacitasya vikacitayoḥ vikacitānām
Locativevikacite vikacitayoḥ vikaciteṣu

Compound vikacita -

Adverb -vikacitam -vikacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria