Declension table of ?vikāma

Deva

NeuterSingularDualPlural
Nominativevikāmam vikāme vikāmāni
Vocativevikāma vikāme vikāmāni
Accusativevikāmam vikāme vikāmāni
Instrumentalvikāmena vikāmābhyām vikāmaiḥ
Dativevikāmāya vikāmābhyām vikāmebhyaḥ
Ablativevikāmāt vikāmābhyām vikāmebhyaḥ
Genitivevikāmasya vikāmayoḥ vikāmānām
Locativevikāme vikāmayoḥ vikāmeṣu

Compound vikāma -

Adverb -vikāmam -vikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria