Declension table of ?vikāṅkṣin

Deva

MasculineSingularDualPlural
Nominativevikāṅkṣī vikāṅkṣiṇau vikāṅkṣiṇaḥ
Vocativevikāṅkṣin vikāṅkṣiṇau vikāṅkṣiṇaḥ
Accusativevikāṅkṣiṇam vikāṅkṣiṇau vikāṅkṣiṇaḥ
Instrumentalvikāṅkṣiṇā vikāṅkṣibhyām vikāṅkṣibhiḥ
Dativevikāṅkṣiṇe vikāṅkṣibhyām vikāṅkṣibhyaḥ
Ablativevikāṅkṣiṇaḥ vikāṅkṣibhyām vikāṅkṣibhyaḥ
Genitivevikāṅkṣiṇaḥ vikāṅkṣiṇoḥ vikāṅkṣiṇām
Locativevikāṅkṣiṇi vikāṅkṣiṇoḥ vikāṅkṣiṣu

Compound vikāṅkṣi -

Adverb -vikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria