Declension table of ?vikaṭākṣa

Deva

NeuterSingularDualPlural
Nominativevikaṭākṣam vikaṭākṣe vikaṭākṣāṇi
Vocativevikaṭākṣa vikaṭākṣe vikaṭākṣāṇi
Accusativevikaṭākṣam vikaṭākṣe vikaṭākṣāṇi
Instrumentalvikaṭākṣeṇa vikaṭākṣābhyām vikaṭākṣaiḥ
Dativevikaṭākṣāya vikaṭākṣābhyām vikaṭākṣebhyaḥ
Ablativevikaṭākṣāt vikaṭākṣābhyām vikaṭākṣebhyaḥ
Genitivevikaṭākṣasya vikaṭākṣayoḥ vikaṭākṣāṇām
Locativevikaṭākṣe vikaṭākṣayoḥ vikaṭākṣeṣu

Compound vikaṭākṣa -

Adverb -vikaṭākṣam -vikaṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria