Declension table of ?vikaṭākṛti

Deva

NeuterSingularDualPlural
Nominativevikaṭākṛti vikaṭākṛtinī vikaṭākṛtīni
Vocativevikaṭākṛti vikaṭākṛtinī vikaṭākṛtīni
Accusativevikaṭākṛti vikaṭākṛtinī vikaṭākṛtīni
Instrumentalvikaṭākṛtinā vikaṭākṛtibhyām vikaṭākṛtibhiḥ
Dativevikaṭākṛtine vikaṭākṛtibhyām vikaṭākṛtibhyaḥ
Ablativevikaṭākṛtinaḥ vikaṭākṛtibhyām vikaṭākṛtibhyaḥ
Genitivevikaṭākṛtinaḥ vikaṭākṛtinoḥ vikaṭākṛtīnām
Locativevikaṭākṛtini vikaṭākṛtinoḥ vikaṭākṛtiṣu

Compound vikaṭākṛti -

Adverb -vikaṭākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria