Declension table of ?vikṣobhaṇa

Deva

NeuterSingularDualPlural
Nominativevikṣobhaṇam vikṣobhaṇe vikṣobhaṇāni
Vocativevikṣobhaṇa vikṣobhaṇe vikṣobhaṇāni
Accusativevikṣobhaṇam vikṣobhaṇe vikṣobhaṇāni
Instrumentalvikṣobhaṇena vikṣobhaṇābhyām vikṣobhaṇaiḥ
Dativevikṣobhaṇāya vikṣobhaṇābhyām vikṣobhaṇebhyaḥ
Ablativevikṣobhaṇāt vikṣobhaṇābhyām vikṣobhaṇebhyaḥ
Genitivevikṣobhaṇasya vikṣobhaṇayoḥ vikṣobhaṇānām
Locativevikṣobhaṇe vikṣobhaṇayoḥ vikṣobhaṇeṣu

Compound vikṣobhaṇa -

Adverb -vikṣobhaṇam -vikṣobhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria