Declension table of ?vikṣobhaṇa

Deva

MasculineSingularDualPlural
Nominativevikṣobhaṇaḥ vikṣobhaṇau vikṣobhaṇāḥ
Vocativevikṣobhaṇa vikṣobhaṇau vikṣobhaṇāḥ
Accusativevikṣobhaṇam vikṣobhaṇau vikṣobhaṇān
Instrumentalvikṣobhaṇena vikṣobhaṇābhyām vikṣobhaṇaiḥ vikṣobhaṇebhiḥ
Dativevikṣobhaṇāya vikṣobhaṇābhyām vikṣobhaṇebhyaḥ
Ablativevikṣobhaṇāt vikṣobhaṇābhyām vikṣobhaṇebhyaḥ
Genitivevikṣobhaṇasya vikṣobhaṇayoḥ vikṣobhaṇānām
Locativevikṣobhaṇe vikṣobhaṇayoḥ vikṣobhaṇeṣu

Compound vikṣobhaṇa -

Adverb -vikṣobhaṇam -vikṣobhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria