Declension table of ?vikṣiptabhrū

Deva

MasculineSingularDualPlural
Nominativevikṣiptabhrūḥ vikṣiptabhruvau vikṣiptabhruvaḥ
Vocativevikṣiptabhrūḥ vikṣiptabhru vikṣiptabhruvau vikṣiptabhruvaḥ
Accusativevikṣiptabhruvam vikṣiptabhruvau vikṣiptabhruvaḥ
Instrumentalvikṣiptabhruvā vikṣiptabhrūbhyām vikṣiptabhrūbhiḥ
Dativevikṣiptabhruvai vikṣiptabhruve vikṣiptabhrūbhyām vikṣiptabhrūbhyaḥ
Ablativevikṣiptabhruvāḥ vikṣiptabhruvaḥ vikṣiptabhrūbhyām vikṣiptabhrūbhyaḥ
Genitivevikṣiptabhruvāḥ vikṣiptabhruvaḥ vikṣiptabhruvoḥ vikṣiptabhrūṇām vikṣiptabhruvām
Locativevikṣiptabhruvi vikṣiptabhruvām vikṣiptabhruvoḥ vikṣiptabhrūṣu

Compound vikṣiptabhrū -

Adverb -vikṣiptabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria