Declension table of ?vikṣiṇatka

Deva

NeuterSingularDualPlural
Nominativevikṣiṇatkam vikṣiṇatke vikṣiṇatkāni
Vocativevikṣiṇatka vikṣiṇatke vikṣiṇatkāni
Accusativevikṣiṇatkam vikṣiṇatke vikṣiṇatkāni
Instrumentalvikṣiṇatkena vikṣiṇatkābhyām vikṣiṇatkaiḥ
Dativevikṣiṇatkāya vikṣiṇatkābhyām vikṣiṇatkebhyaḥ
Ablativevikṣiṇatkāt vikṣiṇatkābhyām vikṣiṇatkebhyaḥ
Genitivevikṣiṇatkasya vikṣiṇatkayoḥ vikṣiṇatkānām
Locativevikṣiṇatke vikṣiṇatkayoḥ vikṣiṇatkeṣu

Compound vikṣiṇatka -

Adverb -vikṣiṇatkam -vikṣiṇatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria