Declension table of ?vikṣepaśaktimat

Deva

NeuterSingularDualPlural
Nominativevikṣepaśaktimat vikṣepaśaktimantī vikṣepaśaktimatī vikṣepaśaktimanti
Vocativevikṣepaśaktimat vikṣepaśaktimantī vikṣepaśaktimatī vikṣepaśaktimanti
Accusativevikṣepaśaktimat vikṣepaśaktimantī vikṣepaśaktimatī vikṣepaśaktimanti
Instrumentalvikṣepaśaktimatā vikṣepaśaktimadbhyām vikṣepaśaktimadbhiḥ
Dativevikṣepaśaktimate vikṣepaśaktimadbhyām vikṣepaśaktimadbhyaḥ
Ablativevikṣepaśaktimataḥ vikṣepaśaktimadbhyām vikṣepaśaktimadbhyaḥ
Genitivevikṣepaśaktimataḥ vikṣepaśaktimatoḥ vikṣepaśaktimatām
Locativevikṣepaśaktimati vikṣepaśaktimatoḥ vikṣepaśaktimatsu

Adverb -vikṣepaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria