Declension table of ?vikṣepavṛtta

Deva

NeuterSingularDualPlural
Nominativevikṣepavṛttam vikṣepavṛtte vikṣepavṛttāni
Vocativevikṣepavṛtta vikṣepavṛtte vikṣepavṛttāni
Accusativevikṣepavṛttam vikṣepavṛtte vikṣepavṛttāni
Instrumentalvikṣepavṛttena vikṣepavṛttābhyām vikṣepavṛttaiḥ
Dativevikṣepavṛttāya vikṣepavṛttābhyām vikṣepavṛttebhyaḥ
Ablativevikṣepavṛttāt vikṣepavṛttābhyām vikṣepavṛttebhyaḥ
Genitivevikṣepavṛttasya vikṣepavṛttayoḥ vikṣepavṛttānām
Locativevikṣepavṛtte vikṣepavṛttayoḥ vikṣepavṛtteṣu

Compound vikṣepavṛtta -

Adverb -vikṣepavṛttam -vikṣepavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria