Declension table of ?vikṣepadhruva

Deva

MasculineSingularDualPlural
Nominativevikṣepadhruvaḥ vikṣepadhruvau vikṣepadhruvāḥ
Vocativevikṣepadhruva vikṣepadhruvau vikṣepadhruvāḥ
Accusativevikṣepadhruvam vikṣepadhruvau vikṣepadhruvān
Instrumentalvikṣepadhruveṇa vikṣepadhruvābhyām vikṣepadhruvaiḥ vikṣepadhruvebhiḥ
Dativevikṣepadhruvāya vikṣepadhruvābhyām vikṣepadhruvebhyaḥ
Ablativevikṣepadhruvāt vikṣepadhruvābhyām vikṣepadhruvebhyaḥ
Genitivevikṣepadhruvasya vikṣepadhruvayoḥ vikṣepadhruvāṇām
Locativevikṣepadhruve vikṣepadhruvayoḥ vikṣepadhruveṣu

Compound vikṣepadhruva -

Adverb -vikṣepadhruvam -vikṣepadhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria