Declension table of ?vikṛtimat

Deva

NeuterSingularDualPlural
Nominativevikṛtimat vikṛtimantī vikṛtimatī vikṛtimanti
Vocativevikṛtimat vikṛtimantī vikṛtimatī vikṛtimanti
Accusativevikṛtimat vikṛtimantī vikṛtimatī vikṛtimanti
Instrumentalvikṛtimatā vikṛtimadbhyām vikṛtimadbhiḥ
Dativevikṛtimate vikṛtimadbhyām vikṛtimadbhyaḥ
Ablativevikṛtimataḥ vikṛtimadbhyām vikṛtimadbhyaḥ
Genitivevikṛtimataḥ vikṛtimatoḥ vikṛtimatām
Locativevikṛtimati vikṛtimatoḥ vikṛtimatsu

Adverb -vikṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria