Declension table of ?vikṛtimat

Deva

MasculineSingularDualPlural
Nominativevikṛtimān vikṛtimantau vikṛtimantaḥ
Vocativevikṛtiman vikṛtimantau vikṛtimantaḥ
Accusativevikṛtimantam vikṛtimantau vikṛtimataḥ
Instrumentalvikṛtimatā vikṛtimadbhyām vikṛtimadbhiḥ
Dativevikṛtimate vikṛtimadbhyām vikṛtimadbhyaḥ
Ablativevikṛtimataḥ vikṛtimadbhyām vikṛtimadbhyaḥ
Genitivevikṛtimataḥ vikṛtimatoḥ vikṛtimatām
Locativevikṛtimati vikṛtimatoḥ vikṛtimatsu

Compound vikṛtimat -

Adverb -vikṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria