Declension table of ?vikṛtatva

Deva

NeuterSingularDualPlural
Nominativevikṛtatvam vikṛtatve vikṛtatvāni
Vocativevikṛtatva vikṛtatve vikṛtatvāni
Accusativevikṛtatvam vikṛtatve vikṛtatvāni
Instrumentalvikṛtatvena vikṛtatvābhyām vikṛtatvaiḥ
Dativevikṛtatvāya vikṛtatvābhyām vikṛtatvebhyaḥ
Ablativevikṛtatvāt vikṛtatvābhyām vikṛtatvebhyaḥ
Genitivevikṛtatvasya vikṛtatvayoḥ vikṛtatvānām
Locativevikṛtatve vikṛtatvayoḥ vikṛtatveṣu

Compound vikṛtatva -

Adverb -vikṛtatvam -vikṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria