Declension table of ?vikṛtadarśana

Deva

MasculineSingularDualPlural
Nominativevikṛtadarśanaḥ vikṛtadarśanau vikṛtadarśanāḥ
Vocativevikṛtadarśana vikṛtadarśanau vikṛtadarśanāḥ
Accusativevikṛtadarśanam vikṛtadarśanau vikṛtadarśanān
Instrumentalvikṛtadarśanena vikṛtadarśanābhyām vikṛtadarśanaiḥ vikṛtadarśanebhiḥ
Dativevikṛtadarśanāya vikṛtadarśanābhyām vikṛtadarśanebhyaḥ
Ablativevikṛtadarśanāt vikṛtadarśanābhyām vikṛtadarśanebhyaḥ
Genitivevikṛtadarśanasya vikṛtadarśanayoḥ vikṛtadarśanānām
Locativevikṛtadarśane vikṛtadarśanayoḥ vikṛtadarśaneṣu

Compound vikṛtadarśana -

Adverb -vikṛtadarśanam -vikṛtadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria