Declension table of ?vikṛtabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativevikṛtabuddhi_ā vikṛtabuddhi_e vikṛtabuddhi_āḥ
Vocativevikṛtabuddhi_e vikṛtabuddhi_e vikṛtabuddhi_āḥ
Accusativevikṛtabuddhi_ām vikṛtabuddhi_e vikṛtabuddhi_āḥ
Instrumentalvikṛtabuddhi_ayā vikṛtabuddhi_ābhyām vikṛtabuddhi_ābhiḥ
Dativevikṛtabuddhi_āyai vikṛtabuddhi_ābhyām vikṛtabuddhi_ābhyaḥ
Ablativevikṛtabuddhi_āyāḥ vikṛtabuddhi_ābhyām vikṛtabuddhi_ābhyaḥ
Genitivevikṛtabuddhi_āyāḥ vikṛtabuddhi_ayoḥ vikṛtabuddhi_ānām
Locativevikṛtabuddhi_āyām vikṛtabuddhi_ayoḥ vikṛtabuddhi_āsu

Adverb -vikṛtabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria