Declension table of ?vikṛtāṅgā

Deva

FeminineSingularDualPlural
Nominativevikṛtāṅgā vikṛtāṅge vikṛtāṅgāḥ
Vocativevikṛtāṅge vikṛtāṅge vikṛtāṅgāḥ
Accusativevikṛtāṅgām vikṛtāṅge vikṛtāṅgāḥ
Instrumentalvikṛtāṅgayā vikṛtāṅgābhyām vikṛtāṅgābhiḥ
Dativevikṛtāṅgāyai vikṛtāṅgābhyām vikṛtāṅgābhyaḥ
Ablativevikṛtāṅgāyāḥ vikṛtāṅgābhyām vikṛtāṅgābhyaḥ
Genitivevikṛtāṅgāyāḥ vikṛtāṅgayoḥ vikṛtāṅgānām
Locativevikṛtāṅgāyām vikṛtāṅgayoḥ vikṛtāṅgāsu

Adverb -vikṛtāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria