Declension table of ?vijihva

Deva

MasculineSingularDualPlural
Nominativevijihvaḥ vijihvau vijihvāḥ
Vocativevijihva vijihvau vijihvāḥ
Accusativevijihvam vijihvau vijihvān
Instrumentalvijihvena vijihvābhyām vijihvaiḥ vijihvebhiḥ
Dativevijihvāya vijihvābhyām vijihvebhyaḥ
Ablativevijihvāt vijihvābhyām vijihvebhyaḥ
Genitivevijihvasya vijihvayoḥ vijihvānām
Locativevijihve vijihvayoḥ vijihveṣu

Compound vijihva -

Adverb -vijihvam -vijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria