Declension table of ?vijihmatā

Deva

FeminineSingularDualPlural
Nominativevijihmatā vijihmate vijihmatāḥ
Vocativevijihmate vijihmate vijihmatāḥ
Accusativevijihmatām vijihmate vijihmatāḥ
Instrumentalvijihmatayā vijihmatābhyām vijihmatābhiḥ
Dativevijihmatāyai vijihmatābhyām vijihmatābhyaḥ
Ablativevijihmatāyāḥ vijihmatābhyām vijihmatābhyaḥ
Genitivevijihmatāyāḥ vijihmatayoḥ vijihmatānām
Locativevijihmatāyām vijihmatayoḥ vijihmatāsu

Adverb -vijihmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria