Declension table of ?vijighṛkṣu_ā

Deva

FeminineSingularDualPlural
Nominativevijighṛkṣu_ā vijighṛkṣu_e vijighṛkṣu_āḥ
Vocativevijighṛkṣu_e vijighṛkṣu_e vijighṛkṣu_āḥ
Accusativevijighṛkṣu_ām vijighṛkṣu_e vijighṛkṣu_āḥ
Instrumentalvijighṛkṣu_ayā vijighṛkṣu_ābhyām vijighṛkṣu_ābhiḥ
Dativevijighṛkṣu_āyai vijighṛkṣu_ābhyām vijighṛkṣu_ābhyaḥ
Ablativevijighṛkṣu_āyāḥ vijighṛkṣu_ābhyām vijighṛkṣu_ābhyaḥ
Genitivevijighṛkṣu_āyāḥ vijighṛkṣu_ayoḥ vijighṛkṣu_ānām
Locativevijighṛkṣu_āyām vijighṛkṣu_ayoḥ vijighṛkṣu_āsu

Adverb -vijighṛkṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria