Declension table of ?vijighṛkṣu

Deva

NeuterSingularDualPlural
Nominativevijighṛkṣu vijighṛkṣuṇī vijighṛkṣūṇi
Vocativevijighṛkṣu vijighṛkṣuṇī vijighṛkṣūṇi
Accusativevijighṛkṣu vijighṛkṣuṇī vijighṛkṣūṇi
Instrumentalvijighṛkṣuṇā vijighṛkṣubhyām vijighṛkṣubhiḥ
Dativevijighṛkṣuṇe vijighṛkṣubhyām vijighṛkṣubhyaḥ
Ablativevijighṛkṣuṇaḥ vijighṛkṣubhyām vijighṛkṣubhyaḥ
Genitivevijighṛkṣuṇaḥ vijighṛkṣuṇoḥ vijighṛkṣūṇām
Locativevijighṛkṣuṇi vijighṛkṣuṇoḥ vijighṛkṣuṣu

Compound vijighṛkṣu -

Adverb -vijighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria