Declension table of ?vijenya

Deva

NeuterSingularDualPlural
Nominativevijenyam vijenye vijenyāni
Vocativevijenya vijenye vijenyāni
Accusativevijenyam vijenye vijenyāni
Instrumentalvijenyena vijenyābhyām vijenyaiḥ
Dativevijenyāya vijenyābhyām vijenyebhyaḥ
Ablativevijenyāt vijenyābhyām vijenyebhyaḥ
Genitivevijenyasya vijenyayoḥ vijenyānām
Locativevijenye vijenyayoḥ vijenyeṣu

Compound vijenya -

Adverb -vijenyam -vijenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria