Declension table of ?vijenya

Deva

MasculineSingularDualPlural
Nominativevijenyaḥ vijenyau vijenyāḥ
Vocativevijenya vijenyau vijenyāḥ
Accusativevijenyam vijenyau vijenyān
Instrumentalvijenyena vijenyābhyām vijenyaiḥ vijenyebhiḥ
Dativevijenyāya vijenyābhyām vijenyebhyaḥ
Ablativevijenyāt vijenyābhyām vijenyebhyaḥ
Genitivevijenyasya vijenyayoḥ vijenyānām
Locativevijenye vijenyayoḥ vijenyeṣu

Compound vijenya -

Adverb -vijenyam -vijenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria