Declension table of ?vijavala

Deva

MasculineSingularDualPlural
Nominativevijavalaḥ vijavalau vijavalāḥ
Vocativevijavala vijavalau vijavalāḥ
Accusativevijavalam vijavalau vijavalān
Instrumentalvijavalena vijavalābhyām vijavalaiḥ vijavalebhiḥ
Dativevijavalāya vijavalābhyām vijavalebhyaḥ
Ablativevijavalāt vijavalābhyām vijavalebhyaḥ
Genitivevijavalasya vijavalayoḥ vijavalānām
Locativevijavale vijavalayoḥ vijavaleṣu

Compound vijavala -

Adverb -vijavalam -vijavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria