Declension table of ?vijanīkṛta

Deva

MasculineSingularDualPlural
Nominativevijanīkṛtaḥ vijanīkṛtau vijanīkṛtāḥ
Vocativevijanīkṛta vijanīkṛtau vijanīkṛtāḥ
Accusativevijanīkṛtam vijanīkṛtau vijanīkṛtān
Instrumentalvijanīkṛtena vijanīkṛtābhyām vijanīkṛtaiḥ vijanīkṛtebhiḥ
Dativevijanīkṛtāya vijanīkṛtābhyām vijanīkṛtebhyaḥ
Ablativevijanīkṛtāt vijanīkṛtābhyām vijanīkṛtebhyaḥ
Genitivevijanīkṛtasya vijanīkṛtayoḥ vijanīkṛtānām
Locativevijanīkṛte vijanīkṛtayoḥ vijanīkṛteṣu

Compound vijanīkṛta -

Adverb -vijanīkṛtam -vijanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria