Declension table of ?vijala

Deva

MasculineSingularDualPlural
Nominativevijalaḥ vijalau vijalāḥ
Vocativevijala vijalau vijalāḥ
Accusativevijalam vijalau vijalān
Instrumentalvijalena vijalābhyām vijalaiḥ vijalebhiḥ
Dativevijalāya vijalābhyām vijalebhyaḥ
Ablativevijalāt vijalābhyām vijalebhyaḥ
Genitivevijalasya vijalayoḥ vijalānām
Locativevijale vijalayoḥ vijaleṣu

Compound vijala -

Adverb -vijalam -vijalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria