Declension table of ?vijaṭa

Deva

NeuterSingularDualPlural
Nominativevijaṭam vijaṭe vijaṭāni
Vocativevijaṭa vijaṭe vijaṭāni
Accusativevijaṭam vijaṭe vijaṭāni
Instrumentalvijaṭena vijaṭābhyām vijaṭaiḥ
Dativevijaṭāya vijaṭābhyām vijaṭebhyaḥ
Ablativevijaṭāt vijaṭābhyām vijaṭebhyaḥ
Genitivevijaṭasya vijaṭayoḥ vijaṭānām
Locativevijaṭe vijaṭayoḥ vijaṭeṣu

Compound vijaṭa -

Adverb -vijaṭam -vijaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria