Declension table of ?vīvadhikī

Deva

FeminineSingularDualPlural
Nominativevīvadhikī vīvadhikyau vīvadhikyaḥ
Vocativevīvadhiki vīvadhikyau vīvadhikyaḥ
Accusativevīvadhikīm vīvadhikyau vīvadhikīḥ
Instrumentalvīvadhikyā vīvadhikībhyām vīvadhikībhiḥ
Dativevīvadhikyai vīvadhikībhyām vīvadhikībhyaḥ
Ablativevīvadhikyāḥ vīvadhikībhyām vīvadhikībhyaḥ
Genitivevīvadhikyāḥ vīvadhikyoḥ vīvadhikīnām
Locativevīvadhikyām vīvadhikyoḥ vīvadhikīṣu

Compound vīvadhiki - vīvadhikī -

Adverb -vīvadhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria