Declension table of ?vīvadhika

Deva

MasculineSingularDualPlural
Nominativevīvadhikaḥ vīvadhikau vīvadhikāḥ
Vocativevīvadhika vīvadhikau vīvadhikāḥ
Accusativevīvadhikam vīvadhikau vīvadhikān
Instrumentalvīvadhikena vīvadhikābhyām vīvadhikaiḥ vīvadhikebhiḥ
Dativevīvadhikāya vīvadhikābhyām vīvadhikebhyaḥ
Ablativevīvadhikāt vīvadhikābhyām vīvadhikebhyaḥ
Genitivevīvadhikasya vīvadhikayoḥ vīvadhikānām
Locativevīvadhike vīvadhikayoḥ vīvadhikeṣu

Compound vīvadhika -

Adverb -vīvadhikam -vīvadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria