Declension table of ?vītottara

Deva

NeuterSingularDualPlural
Nominativevītottaram vītottare vītottarāṇi
Vocativevītottara vītottare vītottarāṇi
Accusativevītottaram vītottare vītottarāṇi
Instrumentalvītottareṇa vītottarābhyām vītottaraiḥ
Dativevītottarāya vītottarābhyām vītottarebhyaḥ
Ablativevītottarāt vītottarābhyām vītottarebhyaḥ
Genitivevītottarasya vītottarayoḥ vītottarāṇām
Locativevītottare vītottarayoḥ vītottareṣu

Compound vītottara -

Adverb -vītottaram -vītottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria