Declension table of ?vītoccayabandha

Deva

MasculineSingularDualPlural
Nominativevītoccayabandhaḥ vītoccayabandhau vītoccayabandhāḥ
Vocativevītoccayabandha vītoccayabandhau vītoccayabandhāḥ
Accusativevītoccayabandham vītoccayabandhau vītoccayabandhān
Instrumentalvītoccayabandhena vītoccayabandhābhyām vītoccayabandhaiḥ vītoccayabandhebhiḥ
Dativevītoccayabandhāya vītoccayabandhābhyām vītoccayabandhebhyaḥ
Ablativevītoccayabandhāt vītoccayabandhābhyām vītoccayabandhebhyaḥ
Genitivevītoccayabandhasya vītoccayabandhayoḥ vītoccayabandhānām
Locativevītoccayabandhe vītoccayabandhayoḥ vītoccayabandheṣu

Compound vītoccayabandha -

Adverb -vītoccayabandham -vītoccayabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria